कृदन्तरूपाणि - प्र + दद् + यङ् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदाददनम्
अनीयर्
प्रदाददनीयः - प्रदाददनीया
ण्वुल्
प्रदाददकः - प्रदाददिका
तुमुँन्
प्रदाददितुम्
तव्य
प्रदाददितव्यः - प्रदाददितव्या
तृच्
प्रदाददिता - प्रदाददित्री
ल्यप्
प्रदादद्य
क्तवतुँ
प्रदाददितवान् - प्रदाददितवती
क्त
प्रदाददितः - प्रदाददिता
शानच्
प्रदादद्यमानः - प्रदादद्यमाना
यत्
प्रदादद्यः - प्रदादद्या
घञ्
प्रदाददः
प्रदाददा


सनादि प्रत्ययाः

उपसर्गाः