कृदन्तरूपाणि - निर् + दद् + यङ् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दाददनम्
अनीयर्
निर्दाददनीयः - निर्दाददनीया
ण्वुल्
निर्दाददकः - निर्दाददिका
तुमुँन्
निर्दाददितुम्
तव्य
निर्दाददितव्यः - निर्दाददितव्या
तृच्
निर्दाददिता - निर्दाददित्री
ल्यप्
निर्दादद्य
क्तवतुँ
निर्दाददितवान् - निर्दाददितवती
क्त
निर्दाददितः - निर्दाददिता
शानच्
निर्दादद्यमानः - निर्दादद्यमाना
यत्
निर्दादद्यः - निर्दादद्या
घञ्
निर्दाददः
निर्दाददा


सनादि प्रत्ययाः

उपसर्गाः