कृदन्तरूपाणि - निर् + दद् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्ददनम्
अनीयर्
निर्ददनीयः - निर्ददनीया
ण्वुल्
निर्दादकः - निर्दादिका
तुमुँन्
निर्ददितुम्
तव्य
निर्ददितव्यः - निर्ददितव्या
तृच्
निर्ददिता - निर्ददित्री
ल्यप्
निर्दद्य
क्तवतुँ
निर्ददितवान् - निर्ददितवती
क्त
निर्ददितः - निर्ददिता
शानच्
निर्ददमानः - निर्ददमाना
ण्यत्
निर्दाद्यः - निर्दाद्या
अच्
निर्ददः - निर्ददा
घञ्
निर्दादः
क्तिन्
निर्दत्तिः


सनादि प्रत्ययाः

उपसर्गाः