कृदन्तरूपाणि - निर् + दद् + यङ्लुक् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दाददनम्
अनीयर्
निर्दाददनीयः - निर्दाददनीया
ण्वुल्
निर्दादादकः - निर्दादादिका
तुमुँन्
निर्दाददितुम्
तव्य
निर्दाददितव्यः - निर्दाददितव्या
तृच्
निर्दाददिता - निर्दाददित्री
ल्यप्
निर्दादद्य
क्तवतुँ
निर्दाददितवान् - निर्दाददितवती
क्त
निर्दाददितः - निर्दाददिता
शतृँ
निर्दाददन् - निर्दाददती
ण्यत्
निर्दादाद्यः - निर्दादाद्या
अच्
निर्दाददः - निर्दाददा
घञ्
निर्दादादः
निर्दाददा


सनादि प्रत्ययाः

उपसर्गाः