कृदन्तरूपाणि - निर् + दद् + णिच्+सन् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दिदादयिषणम्
अनीयर्
निर्दिदादयिषणीयः - निर्दिदादयिषणीया
ण्वुल्
निर्दिदादयिषकः - निर्दिदादयिषिका
तुमुँन्
निर्दिदादयिषितुम्
तव्य
निर्दिदादयिषितव्यः - निर्दिदादयिषितव्या
तृच्
निर्दिदादयिषिता - निर्दिदादयिषित्री
ल्यप्
निर्दिदादयिष्य
क्तवतुँ
निर्दिदादयिषितवान् - निर्दिदादयिषितवती
क्त
निर्दिदादयिषितः - निर्दिदादयिषिता
शतृँ
निर्दिदादयिषन् - निर्दिदादयिषन्ती
शानच्
निर्दिदादयिषमाणः - निर्दिदादयिषमाणा
यत्
निर्दिदादयिष्यः - निर्दिदादयिष्या
अच्
निर्दिदादयिषः - निर्दिदादयिषा
घञ्
निर्दिदादयिषः
निर्दिदादयिषा


सनादि प्रत्ययाः

उपसर्गाः