कृदन्तरूपाणि - निर् + कुन्थ् + णिच् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्कुन्थनम्
अनीयर्
निष्कुन्थनीयः - निष्कुन्थनीया
ण्वुल्
निष्कुन्थकः - निष्कुन्थिका
तुमुँन्
निष्कुन्थयितुम्
तव्य
निष्कुन्थयितव्यः - निष्कुन्थयितव्या
तृच्
निष्कुन्थयिता - निष्कुन्थयित्री
ल्यप्
निष्कुन्थ्य
क्तवतुँ
निष्कुन्थितवान् - निष्कुन्थितवती
क्त
निष्कुन्थितः - निष्कुन्थिता
शतृँ
निष्कुन्थयन् - निष्कुन्थयन्ती
शानच्
निष्कुन्थयमानः - निष्कुन्थयमाना
यत्
निष्कुन्थ्यः - निष्कुन्थ्या
अच्
निष्कुन्थः - निष्कुन्था
युच्
निष्कुन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः