कृदन्तरूपाणि - सु + कुन्थ् + णिच् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुकुन्थनम्
अनीयर्
सुकुन्थनीयः - सुकुन्थनीया
ण्वुल्
सुकुन्थकः - सुकुन्थिका
तुमुँन्
सुकुन्थयितुम्
तव्य
सुकुन्थयितव्यः - सुकुन्थयितव्या
तृच्
सुकुन्थयिता - सुकुन्थयित्री
ल्यप्
सुकुन्थ्य
क्तवतुँ
सुकुन्थितवान् - सुकुन्थितवती
क्त
सुकुन्थितः - सुकुन्थिता
शतृँ
सुकुन्थयन् - सुकुन्थयन्ती
शानच्
सुकुन्थयमानः - सुकुन्थयमाना
यत्
सुकुन्थ्यः - सुकुन्थ्या
अच्
सुकुन्थः - सुकुन्था
युच्
सुकुन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः