कृदन्तरूपाणि - अव + कुन्थ् + णिच् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवकुन्थनम्
अनीयर्
अवकुन्थनीयः - अवकुन्थनीया
ण्वुल्
अवकुन्थकः - अवकुन्थिका
तुमुँन्
अवकुन्थयितुम्
तव्य
अवकुन्थयितव्यः - अवकुन्थयितव्या
तृच्
अवकुन्थयिता - अवकुन्थयित्री
ल्यप्
अवकुन्थ्य
क्तवतुँ
अवकुन्थितवान् - अवकुन्थितवती
क्त
अवकुन्थितः - अवकुन्थिता
शतृँ
अवकुन्थयन् - अवकुन्थयन्ती
शानच्
अवकुन्थयमानः - अवकुन्थयमाना
यत्
अवकुन्थ्यः - अवकुन्थ्या
अच्
अवकुन्थः - अवकुन्था
युच्
अवकुन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः