कृदन्तरूपाणि - अव + कुन्थ् + णिच्+सन् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचुकुन्थयिषणम्
अनीयर्
अवचुकुन्थयिषणीयः - अवचुकुन्थयिषणीया
ण्वुल्
अवचुकुन्थयिषकः - अवचुकुन्थयिषिका
तुमुँन्
अवचुकुन्थयिषितुम्
तव्य
अवचुकुन्थयिषितव्यः - अवचुकुन्थयिषितव्या
तृच्
अवचुकुन्थयिषिता - अवचुकुन्थयिषित्री
ल्यप्
अवचुकुन्थयिष्य
क्तवतुँ
अवचुकुन्थयिषितवान् - अवचुकुन्थयिषितवती
क्त
अवचुकुन्थयिषितः - अवचुकुन्थयिषिता
शतृँ
अवचुकुन्थयिषन् - अवचुकुन्थयिषन्ती
शानच्
अवचुकुन्थयिषमाणः - अवचुकुन्थयिषमाणा
यत्
अवचुकुन्थयिष्यः - अवचुकुन्थयिष्या
अच्
अवचुकुन्थयिषः - अवचुकुन्थयिषा
घञ्
अवचुकुन्थयिषः
अवचुकुन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः