कृदन्तरूपाणि - अव + कुन्थ् + यङ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचोकुन्थनम्
अनीयर्
अवचोकुन्थनीयः - अवचोकुन्थनीया
ण्वुल्
अवचोकुन्थकः - अवचोकुन्थिका
तुमुँन्
अवचोकुन्थितुम्
तव्य
अवचोकुन्थितव्यः - अवचोकुन्थितव्या
तृच्
अवचोकुन्थिता - अवचोकुन्थित्री
ल्यप्
अवचोकुन्थ्य
क्तवतुँ
अवचोकुन्थितवान् - अवचोकुन्थितवती
क्त
अवचोकुन्थितः - अवचोकुन्थिता
शानच्
अवचोकुन्थ्यमानः - अवचोकुन्थ्यमाना
यत्
अवचोकुन्थ्यः - अवचोकुन्थ्या
घञ्
अवचोकुन्थः
अवचोकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः