कृदन्तरूपाणि - निर् + कुन्थ् + यङ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चोकुन्थनम्
अनीयर्
निश्चोकुन्थनीयः - निश्चोकुन्थनीया
ण्वुल्
निश्चोकुन्थकः - निश्चोकुन्थिका
तुमुँन्
निश्चोकुन्थितुम्
तव्य
निश्चोकुन्थितव्यः - निश्चोकुन्थितव्या
तृच्
निश्चोकुन्थिता - निश्चोकुन्थित्री
ल्यप्
निश्चोकुन्थ्य
क्तवतुँ
निश्चोकुन्थितवान् - निश्चोकुन्थितवती
क्त
निश्चोकुन्थितः - निश्चोकुन्थिता
शानच्
निश्चोकुन्थ्यमानः - निश्चोकुन्थ्यमाना
यत्
निश्चोकुन्थ्यः - निश्चोकुन्थ्या
घञ्
निश्चोकुन्थः
निश्चोकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः