कृदन्तरूपाणि - उत् + कुन्थ् + यङ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्चोकुन्थनम्
अनीयर्
उच्चोकुन्थनीयः - उच्चोकुन्थनीया
ण्वुल्
उच्चोकुन्थकः - उच्चोकुन्थिका
तुमुँन्
उच्चोकुन्थितुम्
तव्य
उच्चोकुन्थितव्यः - उच्चोकुन्थितव्या
तृच्
उच्चोकुन्थिता - उच्चोकुन्थित्री
ल्यप्
उच्चोकुन्थ्य
क्तवतुँ
उच्चोकुन्थितवान् - उच्चोकुन्थितवती
क्त
उच्चोकुन्थितः - उच्चोकुन्थिता
शानच्
उच्चोकुन्थ्यमानः - उच्चोकुन्थ्यमाना
यत्
उच्चोकुन्थ्यः - उच्चोकुन्थ्या
घञ्
उच्चोकुन्थः
उच्चोकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः