कृदन्तरूपाणि - दुर् + कुन्थ् + यङ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चोकुन्थनम्
अनीयर्
दुश्चोकुन्थनीयः - दुश्चोकुन्थनीया
ण्वुल्
दुश्चोकुन्थकः - दुश्चोकुन्थिका
तुमुँन्
दुश्चोकुन्थितुम्
तव्य
दुश्चोकुन्थितव्यः - दुश्चोकुन्थितव्या
तृच्
दुश्चोकुन्थिता - दुश्चोकुन्थित्री
ल्यप्
दुश्चोकुन्थ्य
क्तवतुँ
दुश्चोकुन्थितवान् - दुश्चोकुन्थितवती
क्त
दुश्चोकुन्थितः - दुश्चोकुन्थिता
शानच्
दुश्चोकुन्थ्यमानः - दुश्चोकुन्थ्यमाना
यत्
दुश्चोकुन्थ्यः - दुश्चोकुन्थ्या
घञ्
दुश्चोकुन्थः
दुश्चोकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः