कृदन्तरूपाणि - दुर् + कुन्थ् + णिच् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कुन्थनम्
अनीयर्
दुष्कुन्थनीयः - दुष्कुन्थनीया
ण्वुल्
दुष्कुन्थकः - दुष्कुन्थिका
तुमुँन्
दुष्कुन्थयितुम्
तव्य
दुष्कुन्थयितव्यः - दुष्कुन्थयितव्या
तृच्
दुष्कुन्थयिता - दुष्कुन्थयित्री
ल्यप्
दुष्कुन्थ्य
क्तवतुँ
दुष्कुन्थितवान् - दुष्कुन्थितवती
क्त
दुष्कुन्थितः - दुष्कुन्थिता
शतृँ
दुष्कुन्थयन् - दुष्कुन्थयन्ती
शानच्
दुष्कुन्थयमानः - दुष्कुन्थयमाना
यत्
दुष्कुन्थ्यः - दुष्कुन्थ्या
अच्
दुष्कुन्थः - दुष्कुन्था
युच्
दुष्कुन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः