कृदन्तरूपाणि - उत् + कुन्थ् + णिच् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्कुन्थनम्
अनीयर्
उत्कुन्थनीयः - उत्कुन्थनीया
ण्वुल्
उत्कुन्थकः - उत्कुन्थिका
तुमुँन्
उत्कुन्थयितुम्
तव्य
उत्कुन्थयितव्यः - उत्कुन्थयितव्या
तृच्
उत्कुन्थयिता - उत्कुन्थयित्री
ल्यप्
उत्कुन्थ्य
क्तवतुँ
उत्कुन्थितवान् - उत्कुन्थितवती
क्त
उत्कुन्थितः - उत्कुन्थिता
शतृँ
उत्कुन्थयन् - उत्कुन्थयन्ती
शानच्
उत्कुन्थयमानः - उत्कुन्थयमाना
यत्
उत्कुन्थ्यः - उत्कुन्थ्या
अच्
उत्कुन्थः - उत्कुन्था
युच्
उत्कुन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः