कृदन्तरूपाणि - उत् + कुन्थ् + यङ्लुक् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्चोकुन्थनम्
अनीयर्
उच्चोकुन्थनीयः - उच्चोकुन्थनीया
ण्वुल्
उच्चोकुन्थकः - उच्चोकुन्थिका
तुमुँन्
उच्चोकुन्थितुम्
तव्य
उच्चोकुन्थितव्यः - उच्चोकुन्थितव्या
तृच्
उच्चोकुन्थिता - उच्चोकुन्थित्री
ल्यप्
उच्चोकुथ्य
क्तवतुँ
उच्चोकुथितवान् - उच्चोकुथितवती
क्त
उच्चोकुथितः - उच्चोकुथिता
शतृँ
उच्चोकुथन् - उच्चोकुथती
ण्यत्
उच्चोकुन्थ्यः - उच्चोकुन्थ्या
घञ्
उच्चोकुन्थः
उच्चोकुथः - उच्चोकुथा
उच्चोकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः