कृदन्तरूपाणि - निर् + कुन्थ् + यङ्लुक् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चोकुन्थनम्
अनीयर्
निश्चोकुन्थनीयः - निश्चोकुन्थनीया
ण्वुल्
निश्चोकुन्थकः - निश्चोकुन्थिका
तुमुँन्
निश्चोकुन्थितुम्
तव्य
निश्चोकुन्थितव्यः - निश्चोकुन्थितव्या
तृच्
निश्चोकुन्थिता - निश्चोकुन्थित्री
ल्यप्
निश्चोकुथ्य
क्तवतुँ
निश्चोकुथितवान् - निश्चोकुथितवती
क्त
निश्चोकुथितः - निश्चोकुथिता
शतृँ
निश्चोकुथन् - निश्चोकुथती
ण्यत्
निश्चोकुन्थ्यः - निश्चोकुन्थ्या
घञ्
निश्चोकुन्थः
निश्चोकुथः - निश्चोकुथा
निश्चोकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः