कृदन्तरूपाणि - निर् + कुन्थ् + णिच्+सन् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चुकुन्थयिषणम्
अनीयर्
निश्चुकुन्थयिषणीयः - निश्चुकुन्थयिषणीया
ण्वुल्
निश्चुकुन्थयिषकः - निश्चुकुन्थयिषिका
तुमुँन्
निश्चुकुन्थयिषितुम्
तव्य
निश्चुकुन्थयिषितव्यः - निश्चुकुन्थयिषितव्या
तृच्
निश्चुकुन्थयिषिता - निश्चुकुन्थयिषित्री
ल्यप्
निश्चुकुन्थयिष्य
क्तवतुँ
निश्चुकुन्थयिषितवान् - निश्चुकुन्थयिषितवती
क्त
निश्चुकुन्थयिषितः - निश्चुकुन्थयिषिता
शतृँ
निश्चुकुन्थयिषन् - निश्चुकुन्थयिषन्ती
शानच्
निश्चुकुन्थयिषमाणः - निश्चुकुन्थयिषमाणा
यत्
निश्चुकुन्थयिष्यः - निश्चुकुन्थयिष्या
अच्
निश्चुकुन्थयिषः - निश्चुकुन्थयिषा
घञ्
निश्चुकुन्थयिषः
निश्चुकुन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः