कृदन्तरूपाणि - निर् + कुन्थ् + सन् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चुकुन्थिषणम्
अनीयर्
निश्चुकुन्थिषणीयः - निश्चुकुन्थिषणीया
ण्वुल्
निश्चुकुन्थिषकः - निश्चुकुन्थिषिका
तुमुँन्
निश्चुकुन्थिषितुम्
तव्य
निश्चुकुन्थिषितव्यः - निश्चुकुन्थिषितव्या
तृच्
निश्चुकुन्थिषिता - निश्चुकुन्थिषित्री
ल्यप्
निश्चुकुन्थिष्य
क्तवतुँ
निश्चुकुन्थिषितवान् - निश्चुकुन्थिषितवती
क्त
निश्चुकुन्थिषितः - निश्चुकुन्थिषिता
शतृँ
निश्चुकुन्थिषन् - निश्चुकुन्थिषन्ती
यत्
निश्चुकुन्थिष्यः - निश्चुकुन्थिष्या
अच्
निश्चुकुन्थिषः - निश्चुकुन्थिषा
घञ्
निश्चुकुन्थिषः
निश्चुकुन्थिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः