कृदन्तरूपाणि - सु + कुन्थ् + सन् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचुकुन्थिषणम्
अनीयर्
सुचुकुन्थिषणीयः - सुचुकुन्थिषणीया
ण्वुल्
सुचुकुन्थिषकः - सुचुकुन्थिषिका
तुमुँन्
सुचुकुन्थिषितुम्
तव्य
सुचुकुन्थिषितव्यः - सुचुकुन्थिषितव्या
तृच्
सुचुकुन्थिषिता - सुचुकुन्थिषित्री
ल्यप्
सुचुकुन्थिष्य
क्तवतुँ
सुचुकुन्थिषितवान् - सुचुकुन्थिषितवती
क्त
सुचुकुन्थिषितः - सुचुकुन्थिषिता
शतृँ
सुचुकुन्थिषन् - सुचुकुन्थिषन्ती
यत्
सुचुकुन्थिष्यः - सुचुकुन्थिष्या
अच्
सुचुकुन्थिषः - सुचुकुन्थिषा
घञ्
सुचुकुन्थिषः
सुचुकुन्थिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः