कृदन्तरूपाणि - सु + कुन्थ् + यङ्लुक् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचोकुन्थनम्
अनीयर्
सुचोकुन्थनीयः - सुचोकुन्थनीया
ण्वुल्
सुचोकुन्थकः - सुचोकुन्थिका
तुमुँन्
सुचोकुन्थितुम्
तव्य
सुचोकुन्थितव्यः - सुचोकुन्थितव्या
तृच्
सुचोकुन्थिता - सुचोकुन्थित्री
ल्यप्
सुचोकुथ्य
क्तवतुँ
सुचोकुथितवान् - सुचोकुथितवती
क्त
सुचोकुथितः - सुचोकुथिता
शतृँ
सुचोकुथन् - सुचोकुथती
ण्यत्
सुचोकुन्थ्यः - सुचोकुन्थ्या
घञ्
सुचोकुन्थः
सुचोकुथः - सुचोकुथा
सुचोकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः