कृदन्तरूपाणि - अव + कुन्थ् + यङ्लुक् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचोकुन्थनम्
अनीयर्
अवचोकुन्थनीयः - अवचोकुन्थनीया
ण्वुल्
अवचोकुन्थकः - अवचोकुन्थिका
तुमुँन्
अवचोकुन्थितुम्
तव्य
अवचोकुन्थितव्यः - अवचोकुन्थितव्या
तृच्
अवचोकुन्थिता - अवचोकुन्थित्री
ल्यप्
अवचोकुथ्य
क्तवतुँ
अवचोकुथितवान् - अवचोकुथितवती
क्त
अवचोकुथितः - अवचोकुथिता
शतृँ
अवचोकुथन् - अवचोकुथती
ण्यत्
अवचोकुन्थ्यः - अवचोकुन्थ्या
घञ्
अवचोकुन्थः
अवचोकुथः - अवचोकुथा
अवचोकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः