कृदन्तरूपाणि - अनु + रङ्घ् + णिच् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुरङ्घणम्
अनीयर्
अनुरङ्घणीयः - अनुरङ्घणीया
ण्वुल्
अनुरङ्घकः - अनुरङ्घिका
तुमुँन्
अनुरङ्घयितुम्
तव्य
अनुरङ्घयितव्यः - अनुरङ्घयितव्या
तृच्
अनुरङ्घयिता - अनुरङ्घयित्री
ल्यप्
अनुरङ्घ्य
क्तवतुँ
अनुरङ्घितवान् - अनुरङ्घितवती
क्त
अनुरङ्घितः - अनुरङ्घिता
शतृँ
अनुरङ्घयन् - अनुरङ्घयन्ती
शानच्
अनुरङ्घयमाणः - अनुरङ्घयमाणा
यत्
अनुरङ्घ्यः - अनुरङ्घ्या
अच्
अनुरङ्घः - अनुरङ्घा
युच्
अनुरङ्घणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः