कृदन्तरूपाणि - अनु + रङ्घ् + णिच्+सन् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुरिरङ्घयिषणम्
अनीयर्
अनुरिरङ्घयिषणीयः - अनुरिरङ्घयिषणीया
ण्वुल्
अनुरिरङ्घयिषकः - अनुरिरङ्घयिषिका
तुमुँन्
अनुरिरङ्घयिषितुम्
तव्य
अनुरिरङ्घयिषितव्यः - अनुरिरङ्घयिषितव्या
तृच्
अनुरिरङ्घयिषिता - अनुरिरङ्घयिषित्री
ल्यप्
अनुरिरङ्घयिष्य
क्तवतुँ
अनुरिरङ्घयिषितवान् - अनुरिरङ्घयिषितवती
क्त
अनुरिरङ्घयिषितः - अनुरिरङ्घयिषिता
शतृँ
अनुरिरङ्घयिषन् - अनुरिरङ्घयिषन्ती
शानच्
अनुरिरङ्घयिषमाणः - अनुरिरङ्घयिषमाणा
यत्
अनुरिरङ्घयिष्यः - अनुरिरङ्घयिष्या
अच्
अनुरिरङ्घयिषः - अनुरिरङ्घयिषा
घञ्
अनुरिरङ्घयिषः
अनुरिरङ्घयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः