कृदन्तरूपाणि - अनु + रङ्घ् + सन् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुरिरङ्घिषणम्
अनीयर्
अनुरिरङ्घिषणीयः - अनुरिरङ्घिषणीया
ण्वुल्
अनुरिरङ्घिषकः - अनुरिरङ्घिषिका
तुमुँन्
अनुरिरङ्घिषितुम्
तव्य
अनुरिरङ्घिषितव्यः - अनुरिरङ्घिषितव्या
तृच्
अनुरिरङ्घिषिता - अनुरिरङ्घिषित्री
ल्यप्
अनुरिरङ्घिष्य
क्तवतुँ
अनुरिरङ्घिषितवान् - अनुरिरङ्घिषितवती
क्त
अनुरिरङ्घिषितः - अनुरिरङ्घिषिता
शानच्
अनुरिरङ्घिषमाणः - अनुरिरङ्घिषमाणा
यत्
अनुरिरङ्घिष्यः - अनुरिरङ्घिष्या
अच्
अनुरिरङ्घिषः - अनुरिरङ्घिषा
घञ्
अनुरिरङ्घिषः
अनुरिरङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः