कृदन्तरूपाणि - अव + रङ्घ् + सन् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवरिरङ्घिषणम्
अनीयर्
अवरिरङ्घिषणीयः - अवरिरङ्घिषणीया
ण्वुल्
अवरिरङ्घिषकः - अवरिरङ्घिषिका
तुमुँन्
अवरिरङ्घिषितुम्
तव्य
अवरिरङ्घिषितव्यः - अवरिरङ्घिषितव्या
तृच्
अवरिरङ्घिषिता - अवरिरङ्घिषित्री
ल्यप्
अवरिरङ्घिष्य
क्तवतुँ
अवरिरङ्घिषितवान् - अवरिरङ्घिषितवती
क्त
अवरिरङ्घिषितः - अवरिरङ्घिषिता
शानच्
अवरिरङ्घिषमाणः - अवरिरङ्घिषमाणा
यत्
अवरिरङ्घिष्यः - अवरिरङ्घिष्या
अच्
अवरिरङ्घिषः - अवरिरङ्घिषा
घञ्
अवरिरङ्घिषः
अवरिरङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः