कृदन्तरूपाणि - अव + रङ्घ् + यङ्लुक् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवरारङ्घणम्
अनीयर्
अवरारङ्घणीयः - अवरारङ्घणीया
ण्वुल्
अवरारङ्घकः - अवरारङ्घिका
तुमुँन्
अवरारङ्घितुम्
तव्य
अवरारङ्घितव्यः - अवरारङ्घितव्या
तृच्
अवरारङ्घिता - अवरारङ्घित्री
ल्यप्
अवरारङ्घ्य
क्तवतुँ
अवरारङ्घितवान् - अवरारङ्घितवती
क्त
अवरारङ्घितः - अवरारङ्घिता
शतृँ
अवरारङ्घन् - अवरारङ्घती
ण्यत्
अवरारङ्घ्यः - अवरारङ्घ्या
अच्
अवरारङ्घः - अवरारङ्घा
घञ्
अवरारङ्घः
अवरारङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः