कृदन्तरूपाणि - अनु + रङ्घ् + यङ् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुरारङ्घणम्
अनीयर्
अनुरारङ्घणीयः - अनुरारङ्घणीया
ण्वुल्
अनुरारङ्घकः - अनुरारङ्घिका
तुमुँन्
अनुरारङ्घितुम्
तव्य
अनुरारङ्घितव्यः - अनुरारङ्घितव्या
तृच्
अनुरारङ्घिता - अनुरारङ्घित्री
ल्यप्
अनुरारङ्घ्य
क्तवतुँ
अनुरारङ्घितवान् - अनुरारङ्घितवती
क्त
अनुरारङ्घितः - अनुरारङ्घिता
शानच्
अनुरारङ्घ्यमाणः - अनुरारङ्घ्यमाणा
यत्
अनुरारङ्घ्यः - अनुरारङ्घ्या
घञ्
अनुरारङ्घः
अनुरारङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः