कृदन्तरूपाणि - अभि + रङ्घ् + णिच् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरङ्घणम्
अनीयर्
अभिरङ्घणीयः - अभिरङ्घणीया
ण्वुल्
अभिरङ्घकः - अभिरङ्घिका
तुमुँन्
अभिरङ्घयितुम्
तव्य
अभिरङ्घयितव्यः - अभिरङ्घयितव्या
तृच्
अभिरङ्घयिता - अभिरङ्घयित्री
ल्यप्
अभिरङ्घ्य
क्तवतुँ
अभिरङ्घितवान् - अभिरङ्घितवती
क्त
अभिरङ्घितः - अभिरङ्घिता
शतृँ
अभिरङ्घयन् - अभिरङ्घयन्ती
शानच्
अभिरङ्घयमाणः - अभिरङ्घयमाणा
यत्
अभिरङ्घ्यः - अभिरङ्घ्या
अच्
अभिरङ्घः - अभिरङ्घा
युच्
अभिरङ्घणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः