कृदन्तरूपाणि - निस् + रङ्घ् + णिच् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीरङ्घणम्
अनीयर्
नीरङ्घणीयः - नीरङ्घणीया
ण्वुल्
नीरङ्घकः - नीरङ्घिका
तुमुँन्
नीरङ्घयितुम्
तव्य
नीरङ्घयितव्यः - नीरङ्घयितव्या
तृच्
नीरङ्घयिता - नीरङ्घयित्री
ल्यप्
नीरङ्घ्य
क्तवतुँ
नीरङ्घितवान् - नीरङ्घितवती
क्त
नीरङ्घितः - नीरङ्घिता
शतृँ
नीरङ्घयन् - नीरङ्घयन्ती
शानच्
नीरङ्घयमाणः - नीरङ्घयमाणा
यत्
नीरङ्घ्यः - नीरङ्घ्या
अच्
नीरङ्घः - नीरङ्घा
युच्
नीरङ्घणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः