कृदन्तरूपाणि - परि + रङ्घ् + णिच् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरङ्घणम्
अनीयर्
परिरङ्घणीयः - परिरङ्घणीया
ण्वुल्
परिरङ्घकः - परिरङ्घिका
तुमुँन्
परिरङ्घयितुम्
तव्य
परिरङ्घयितव्यः - परिरङ्घयितव्या
तृच्
परिरङ्घयिता - परिरङ्घयित्री
ल्यप्
परिरङ्घ्य
क्तवतुँ
परिरङ्घितवान् - परिरङ्घितवती
क्त
परिरङ्घितः - परिरङ्घिता
शतृँ
परिरङ्घयन् - परिरङ्घयन्ती
शानच्
परिरङ्घयमाणः - परिरङ्घयमाणा
यत्
परिरङ्घ्यः - परिरङ्घ्या
अच्
परिरङ्घः - परिरङ्घा
युच्
परिरङ्घणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः