कृदन्तरूपाणि - अपि + रङ्घ् + णिच् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिरङ्घणम्
अनीयर्
अपिरङ्घणीयः - अपिरङ्घणीया
ण्वुल्
अपिरङ्घकः - अपिरङ्घिका
तुमुँन्
अपिरङ्घयितुम्
तव्य
अपिरङ्घयितव्यः - अपिरङ्घयितव्या
तृच्
अपिरङ्घयिता - अपिरङ्घयित्री
ल्यप्
अपिरङ्घ्य
क्तवतुँ
अपिरङ्घितवान् - अपिरङ्घितवती
क्त
अपिरङ्घितः - अपिरङ्घिता
शतृँ
अपिरङ्घयन् - अपिरङ्घयन्ती
शानच्
अपिरङ्घयमाणः - अपिरङ्घयमाणा
यत्
अपिरङ्घ्यः - अपिरङ्घ्या
अच्
अपिरङ्घः - अपिरङ्घा
युच्
अपिरङ्घणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः