कृदन्तरूपाणि - अधि + रङ्घ् + णिच् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिरङ्घणम्
अनीयर्
अधिरङ्घणीयः - अधिरङ्घणीया
ण्वुल्
अधिरङ्घकः - अधिरङ्घिका
तुमुँन्
अधिरङ्घयितुम्
तव्य
अधिरङ्घयितव्यः - अधिरङ्घयितव्या
तृच्
अधिरङ्घयिता - अधिरङ्घयित्री
ल्यप्
अधिरङ्घ्य
क्तवतुँ
अधिरङ्घितवान् - अधिरङ्घितवती
क्त
अधिरङ्घितः - अधिरङ्घिता
शतृँ
अधिरङ्घयन् - अधिरङ्घयन्ती
शानच्
अधिरङ्घयमाणः - अधिरङ्घयमाणा
यत्
अधिरङ्घ्यः - अधिरङ्घ्या
अच्
अधिरङ्घः - अधिरङ्घा
युच्
अधिरङ्घणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः