सम् + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्किषीष्ट / संवङ्किषीष्ट
सव्ँवङ्किषीयास्ताम् / संवङ्किषीयास्ताम्
सव्ँवङ्किषीरन् / संवङ्किषीरन्
मध्यम
सव्ँवङ्किषीष्ठाः / संवङ्किषीष्ठाः
सव्ँवङ्किषीयास्थाम् / संवङ्किषीयास्थाम्
सव्ँवङ्किषीध्वम् / संवङ्किषीध्वम्
उत्तम
सव्ँवङ्किषीय / संवङ्किषीय
सव्ँवङ्किषीवहि / संवङ्किषीवहि
सव्ँवङ्किषीमहि / संवङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्किषीष्ट / संवङ्किषीष्ट
सव्ँवङ्किषीयास्ताम् / संवङ्किषीयास्ताम्
सव्ँवङ्किषीरन् / संवङ्किषीरन्
मध्यम
सव्ँवङ्किषीष्ठाः / संवङ्किषीष्ठाः
सव्ँवङ्किषीयास्थाम् / संवङ्किषीयास्थाम्
सव्ँवङ्किषीध्वम् / संवङ्किषीध्वम्
उत्तम
सव्ँवङ्किषीय / संवङ्किषीय
सव्ँवङ्किषीवहि / संवङ्किषीवहि
सव्ँवङ्किषीमहि / संवङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः