अपि + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिवङ्किषीष्ट
अपिवङ्किषीयास्ताम्
अपिवङ्किषीरन्
मध्यम
अपिवङ्किषीष्ठाः
अपिवङ्किषीयास्थाम्
अपिवङ्किषीध्वम्
उत्तम
अपिवङ्किषीय
अपिवङ्किषीवहि
अपिवङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिवङ्किषीष्ट
अपिवङ्किषीयास्ताम्
अपिवङ्किषीरन्
मध्यम
अपिवङ्किषीष्ठाः
अपिवङ्किषीयास्थाम्
अपिवङ्किषीध्वम्
उत्तम
अपिवङ्किषीय
अपिवङ्किषीवहि
अपिवङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः