निर् + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्वङ्किषीष्ट
निर्वङ्किषीयास्ताम्
निर्वङ्किषीरन्
मध्यम
निर्वङ्किषीष्ठाः
निर्वङ्किषीयास्थाम्
निर्वङ्किषीध्वम्
उत्तम
निर्वङ्किषीय
निर्वङ्किषीवहि
निर्वङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्वङ्किषीष्ट
निर्वङ्किषीयास्ताम्
निर्वङ्किषीरन्
मध्यम
निर्वङ्किषीष्ठाः
निर्वङ्किषीयास्थाम्
निर्वङ्किषीध्वम्
उत्तम
निर्वङ्किषीय
निर्वङ्किषीवहि
निर्वङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः