परि + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिवङ्किषीष्ट
परिवङ्किषीयास्ताम्
परिवङ्किषीरन्
मध्यम
परिवङ्किषीष्ठाः
परिवङ्किषीयास्थाम्
परिवङ्किषीध्वम्
उत्तम
परिवङ्किषीय
परिवङ्किषीवहि
परिवङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिवङ्किषीष्ट
परिवङ्किषीयास्ताम्
परिवङ्किषीरन्
मध्यम
परिवङ्किषीष्ठाः
परिवङ्किषीयास्थाम्
परिवङ्किषीध्वम्
उत्तम
परिवङ्किषीय
परिवङ्किषीवहि
परिवङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः