अनु + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुवङ्किषीष्ट
अनुवङ्किषीयास्ताम्
अनुवङ्किषीरन्
मध्यम
अनुवङ्किषीष्ठाः
अनुवङ्किषीयास्थाम्
अनुवङ्किषीध्वम्
उत्तम
अनुवङ्किषीय
अनुवङ्किषीवहि
अनुवङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुवङ्किषीष्ट
अनुवङ्किषीयास्ताम्
अनुवङ्किषीरन्
मध्यम
अनुवङ्किषीष्ठाः
अनुवङ्किषीयास्थाम्
अनुवङ्किषीध्वम्
उत्तम
अनुवङ्किषीय
अनुवङ्किषीवहि
अनुवङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः