परा + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परावङ्किषीष्ट
परावङ्किषीयास्ताम्
परावङ्किषीरन्
मध्यम
परावङ्किषीष्ठाः
परावङ्किषीयास्थाम्
परावङ्किषीध्वम्
उत्तम
परावङ्किषीय
परावङ्किषीवहि
परावङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परावङ्किषीष्ट
परावङ्किषीयास्ताम्
परावङ्किषीरन्
मध्यम
परावङ्किषीष्ठाः
परावङ्किषीयास्थाम्
परावङ्किषीध्वम्
उत्तम
परावङ्किषीय
परावङ्किषीवहि
परावङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः