अभि + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिवङ्किषीष्ट
अभिवङ्किषीयास्ताम्
अभिवङ्किषीरन्
मध्यम
अभिवङ्किषीष्ठाः
अभिवङ्किषीयास्थाम्
अभिवङ्किषीध्वम्
उत्तम
अभिवङ्किषीय
अभिवङ्किषीवहि
अभिवङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिवङ्किषीष्ट
अभिवङ्किषीयास्ताम्
अभिवङ्किषीरन्
मध्यम
अभिवङ्किषीष्ठाः
अभिवङ्किषीयास्थाम्
अभिवङ्किषीध्वम्
उत्तम
अभिवङ्किषीय
अभिवङ्किषीवहि
अभिवङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः