अति + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिवङ्किषीष्ट
अतिवङ्किषीयास्ताम्
अतिवङ्किषीरन्
मध्यम
अतिवङ्किषीष्ठाः
अतिवङ्किषीयास्थाम्
अतिवङ्किषीध्वम्
उत्तम
अतिवङ्किषीय
अतिवङ्किषीवहि
अतिवङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिवङ्किषीष्ट
अतिवङ्किषीयास्ताम्
अतिवङ्किषीरन्
मध्यम
अतिवङ्किषीष्ठाः
अतिवङ्किषीयास्थाम्
अतिवङ्किषीध्वम्
उत्तम
अतिवङ्किषीय
अतिवङ्किषीवहि
अतिवङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः