सम् + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पर्दिषीष्ट / संपर्दिषीष्ट
सम्पर्दिषीयास्ताम् / संपर्दिषीयास्ताम्
सम्पर्दिषीरन् / संपर्दिषीरन्
मध्यम
सम्पर्दिषीष्ठाः / संपर्दिषीष्ठाः
सम्पर्दिषीयास्थाम् / संपर्दिषीयास्थाम्
सम्पर्दिषीध्वम् / संपर्दिषीध्वम्
उत्तम
सम्पर्दिषीय / संपर्दिषीय
सम्पर्दिषीवहि / संपर्दिषीवहि
सम्पर्दिषीमहि / संपर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पर्दिषीष्ट / संपर्दिषीष्ट
सम्पर्दिषीयास्ताम् / संपर्दिषीयास्ताम्
सम्पर्दिषीरन् / संपर्दिषीरन्
मध्यम
सम्पर्दिषीष्ठाः / संपर्दिषीष्ठाः
सम्पर्दिषीयास्थाम् / संपर्दिषीयास्थाम्
सम्पर्दिषीध्वम् / संपर्दिषीध्वम्
उत्तम
सम्पर्दिषीय / संपर्दिषीय
सम्पर्दिषीवहि / संपर्दिषीवहि
सम्पर्दिषीमहि / संपर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः