परि + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिपर्दिषीष्ट
परिपर्दिषीयास्ताम्
परिपर्दिषीरन्
मध्यम
परिपर्दिषीष्ठाः
परिपर्दिषीयास्थाम्
परिपर्दिषीध्वम्
उत्तम
परिपर्दिषीय
परिपर्दिषीवहि
परिपर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिपर्दिषीष्ट
परिपर्दिषीयास्ताम्
परिपर्दिषीरन्
मध्यम
परिपर्दिषीष्ठाः
परिपर्दिषीयास्थाम्
परिपर्दिषीध्वम्
उत्तम
परिपर्दिषीय
परिपर्दिषीवहि
परिपर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः