निर् + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निष्पर्दिषीष्ट
निष्पर्दिषीयास्ताम्
निष्पर्दिषीरन्
मध्यम
निष्पर्दिषीष्ठाः
निष्पर्दिषीयास्थाम्
निष्पर्दिषीध्वम्
उत्तम
निष्पर्दिषीय
निष्पर्दिषीवहि
निष्पर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निष्पर्दिषीष्ट
निष्पर्दिषीयास्ताम्
निष्पर्दिषीरन्
मध्यम
निष्पर्दिषीष्ठाः
निष्पर्दिषीयास्थाम्
निष्पर्दिषीध्वम्
उत्तम
निष्पर्दिषीय
निष्पर्दिषीवहि
निष्पर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः