अभि + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिपर्दिषीष्ट
अभिपर्दिषीयास्ताम्
अभिपर्दिषीरन्
मध्यम
अभिपर्दिषीष्ठाः
अभिपर्दिषीयास्थाम्
अभिपर्दिषीध्वम्
उत्तम
अभिपर्दिषीय
अभिपर्दिषीवहि
अभिपर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिपर्दिषीष्ट
अभिपर्दिषीयास्ताम्
अभिपर्दिषीरन्
मध्यम
अभिपर्दिषीष्ठाः
अभिपर्दिषीयास्थाम्
अभिपर्दिषीध्वम्
उत्तम
अभिपर्दिषीय
अभिपर्दिषीवहि
अभिपर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः