अति + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिपर्दिषीष्ट
अतिपर्दिषीयास्ताम्
अतिपर्दिषीरन्
मध्यम
अतिपर्दिषीष्ठाः
अतिपर्दिषीयास्थाम्
अतिपर्दिषीध्वम्
उत्तम
अतिपर्दिषीय
अतिपर्दिषीवहि
अतिपर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिपर्दिषीष्ट
अतिपर्दिषीयास्ताम्
अतिपर्दिषीरन्
मध्यम
अतिपर्दिषीष्ठाः
अतिपर्दिषीयास्थाम्
अतिपर्दिषीध्वम्
उत्तम
अतिपर्दिषीय
अतिपर्दिषीवहि
अतिपर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः