अनु + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुपर्दिषीष्ट
अनुपर्दिषीयास्ताम्
अनुपर्दिषीरन्
मध्यम
अनुपर्दिषीष्ठाः
अनुपर्दिषीयास्थाम्
अनुपर्दिषीध्वम्
उत्तम
अनुपर्दिषीय
अनुपर्दिषीवहि
अनुपर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुपर्दिषीष्ट
अनुपर्दिषीयास्ताम्
अनुपर्दिषीरन्
मध्यम
अनुपर्दिषीष्ठाः
अनुपर्दिषीयास्थाम्
अनुपर्दिषीध्वम्
उत्तम
अनुपर्दिषीय
अनुपर्दिषीवहि
अनुपर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः