परा + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परापर्दिषीष्ट
परापर्दिषीयास्ताम्
परापर्दिषीरन्
मध्यम
परापर्दिषीष्ठाः
परापर्दिषीयास्थाम्
परापर्दिषीध्वम्
उत्तम
परापर्दिषीय
परापर्दिषीवहि
परापर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परापर्दिषीष्ट
परापर्दिषीयास्ताम्
परापर्दिषीरन्
मध्यम
परापर्दिषीष्ठाः
परापर्दिषीयास्थाम्
परापर्दिषीध्वम्
उत्तम
परापर्दिषीय
परापर्दिषीवहि
परापर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः