प्रति + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिपर्दिषीष्ट
प्रतिपर्दिषीयास्ताम्
प्रतिपर्दिषीरन्
मध्यम
प्रतिपर्दिषीष्ठाः
प्रतिपर्दिषीयास्थाम्
प्रतिपर्दिषीध्वम्
उत्तम
प्रतिपर्दिषीय
प्रतिपर्दिषीवहि
प्रतिपर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिपर्दिषीष्ट
प्रतिपर्दिषीयास्ताम्
प्रतिपर्दिषीरन्
मध्यम
प्रतिपर्दिषीष्ठाः
प्रतिपर्दिषीयास्थाम्
प्रतिपर्दिषीध्वम्
उत्तम
प्रतिपर्दिषीय
प्रतिपर्दिषीवहि
प्रतिपर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः