सम् + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्गुर्दिषीष्ट / संगुर्दिषीष्ट
सङ्गुर्दिषीयास्ताम् / संगुर्दिषीयास्ताम्
सङ्गुर्दिषीरन् / संगुर्दिषीरन्
मध्यम
सङ्गुर्दिषीष्ठाः / संगुर्दिषीष्ठाः
सङ्गुर्दिषीयास्थाम् / संगुर्दिषीयास्थाम्
सङ्गुर्दिषीध्वम् / संगुर्दिषीध्वम्
उत्तम
सङ्गुर्दिषीय / संगुर्दिषीय
सङ्गुर्दिषीवहि / संगुर्दिषीवहि
सङ्गुर्दिषीमहि / संगुर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्गुर्दिषीष्ट / संगुर्दिषीष्ट
सङ्गुर्दिषीयास्ताम् / संगुर्दिषीयास्ताम्
सङ्गुर्दिषीरन् / संगुर्दिषीरन्
मध्यम
सङ्गुर्दिषीष्ठाः / संगुर्दिषीष्ठाः
सङ्गुर्दिषीयास्थाम् / संगुर्दिषीयास्थाम्
सङ्गुर्दिषीध्वम् / संगुर्दिषीध्वम्
उत्तम
सङ्गुर्दिषीय / संगुर्दिषीय
सङ्गुर्दिषीवहि / संगुर्दिषीवहि
सङ्गुर्दिषीमहि / संगुर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः